SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२४ [ हैम-शब्दानुशासनस्य न त्वा तृणाय-तृणं वा मन्ये । मनस्येति किम् ? न त्वा तृणं मन्वे । अ - नावादिभ्य इति किम् ? न त्वा नावं, अन्नं, शुकं, शृगालं, काकं वा मन्ये । कुत्सन इति किम् ? त्वा रत्नं मन्ये । करणाऽऽश्रयणं किम् ? न वा तृणाय मन्ये, युष्मदो मा भूत । अतीति किम् ? त्वां तृणं मन्ये ॥ ६४ ॥ हित - सुखाभ्याम् । २ । २ । ६५ । आभ्यां युक्तात् चतुर्थी वा स्यात् । आमयाविने - आमयाविनो वा हितम् । चैत्राय - चैत्रस्य वा सुखम् ॥ ६५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy