________________
-
-
स्वोपश-लघुवृत्तिः ]
[ २२३ गतेनैवानाप्ये । २ । २। ६३ । गतिः पादविहरणं । तस्या आप्ये अनाप्ते वर्तमानात
चतुर्थी वा स्यात् । ग्राम-ग्रामाय वा याति,
विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति,
मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत् ।
पन्थानं याति ॥ ६३ ।। मन्यस्याऽनावादिभ्योति
कुत्सने । २ । २ । ६४। अतीव कुस्यते येन तदतिकुत्सनं, तस्मिन् मन्यतेव्याप्ये वर्तमानात् नागादिवर्जात्
चतुर्थी वा स्यात् ।