SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - - स्वोपश-लघुवृत्तिः ] [ २२३ गतेनैवानाप्ये । २ । २। ६३ । गतिः पादविहरणं । तस्या आप्ये अनाप्ते वर्तमानात चतुर्थी वा स्यात् । ग्राम-ग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत् । पन्थानं याति ॥ ६३ ।। मन्यस्याऽनावादिभ्योति कुत्सने । २ । २ । ६४। अतीव कुस्यते येन तदतिकुत्सनं, तस्मिन् मन्यतेव्याप्ये वर्तमानात् नागादिवर्जात् चतुर्थी वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy