SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ ] हैम-शब्दानुशासनस्य तुमोऽर्थे भाववचनात् । २ । २ । ६१ । क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयः, तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय - इज्यायै वा व्रजति, तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ॥ ६१ ॥ trissa | २ । २ । ६२ । यस्यार्थो गम्यते, न चासौ प्रयुज्यते स गम्यः । गम्यस्य तुमो व्याप्ये वर्त्तमानात चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ? धानाह याति ॥ ६२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy