SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१०] [ हैम-शब्दानुशासनस्य गति-कारकस्य नहि-वृति-वृषि-व्यधिरुचि सहितनौ क्वौ । ३ । २ । ८५ । गति-कारकयोः न ह्यादौ किवन्ते उत्तरपदे दीर्घः स्यात् । उपानत् , नीवृत् , प्रावृट्, श्वावित्, नीरुक्, ऋतीपट, जलासट, परीतट् ॥ ८५ ॥ घयुपसर्गस्य बहुलम् । ३ । २ । ८६ । घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः, नीवारः । बाहुलकात् क्वचिद्वा, प्रतीवेशः-प्रतिवेशः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy