________________
५१०]
[ हैम-शब्दानुशासनस्य गति-कारकस्य नहि-वृति-वृषि-व्यधिरुचि सहितनौ क्वौ । ३ । २ । ८५ । गति-कारकयोः
न ह्यादौ किवन्ते उत्तरपदे
दीर्घः स्यात् । उपानत् , नीवृत् , प्रावृट्, श्वावित्, नीरुक्, ऋतीपट,
जलासट, परीतट् ॥ ८५ ॥ घयुपसर्गस्य बहुलम् । ३ । २ । ८६ । घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् ।
नीक्लेदः, नीवारः । बाहुलकात् क्वचिद्वा,
प्रतीवेशः-प्रतिवेशः ।