________________
स्पोपश- लघुवृति: ]
क्वचित्,
विषादः, निषादः ॥ ८६ ॥ नामिनः काशे । ३ । २ । ८७ ।
नाम्यन्तस्योपमर्गस्य अजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः, वीकाशः ।
नामिन इति किम् ?
दस्ति । ३ । २ । ८८ ।
दो यः
तादिरादेशः
प्रकाशः ॥ ८७ ॥
तस्मिन् परे
नाम्यन्तस्योपसर्गस्य
दीर्घः स्यात् । नीत्तम्, वीत्तम् ।
[ ५११
द इति किम् ? वितीर्णम् ।
तीति किम् ? सुदत्तम् ॥ ८८ ॥