________________
स्वोप-लघुवृत्तिः] .
[६०९
कचि
चितेः
दीर्घः स्यात् ।
एकचितीकः ।। ८३ ॥ स्वामिचिह्नस्याऽ-विष्टा-ऽष्ट-पञ्च-भिन्नछिन्न-च्छिद्र--स्व--स्वस्तिकस्य कर्णे
।३।२। ८४ । स्वामी चिह्नयते येन तद्वाचिनो ...विष्टादिवर्जस्य
... कर्णे उत्तरपदे दीर्घः स्यात् ।
दात्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ?
लम्बकर्णः । विष्टादिवनं किम् ?
विष्टकर्णः, अष्टकर्णः ॥ ८४ ॥