SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ स्वोप-लघुवृत्तिः] . [६०९ कचि चितेः दीर्घः स्यात् । एकचितीकः ।। ८३ ॥ स्वामिचिह्नस्याऽ-विष्टा-ऽष्ट-पञ्च-भिन्नछिन्न-च्छिद्र--स्व--स्वस्तिकस्य कर्णे ।३।२। ८४ । स्वामी चिह्नयते येन तद्वाचिनो ...विष्टादिवर्जस्य ... कर्णे उत्तरपदे दीर्घः स्यात् । दात्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवनं किम् ? विष्टकर्णः, अष्टकर्णः ॥ ८४ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy