________________
५०८ ]
[ हैम-शब्दानुशासनस्य नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् ।
विश्वानरः कश्चित् ॥८॥ वसु-राटोः । ३ । २ । ८१ । अनयोः उत्तरपदयोः
विश्वस्य दीर्घः स्यात् ।
विश्वावसुः, विश्वाराट् ॥ ८१ ॥ वलच्य-पित्रादेः । ३ ।। ८ । वलचप्रत्यये पित्रादिवर्जानां दीर्घः स्यात् ।
आसुतीवलः । अ-पित्रादेरिति किम् ?
पितृवलः, मातृवलः ॥ ८२ ॥ चितेः कचि । ३ । २। ८३ ।