SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १६] ऋचः शसि । ३ । ९७ । ऋचां पादस्य शादौ शस्प्रत्यये [ हैम-शब्दानुशासनस्य पद् स्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादशः श्लोकं वक्ति । द्विःशपाठात् स्यादिशसि न स्यात्, ऋचः पादान् पश्य ।। ९७ ।। शब्द - निष्क-- घोष - मिश्रे वा । ३ । २ । ९८ । शब्दादौ उत्तरपदे पादस्य पद् वा स्यात् । पच्छब्द:- पादशब्दः । पनिष्कः - पादनिष्कः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy