________________
१६]
ऋचः शसि । ३ । ९७ ।
ऋचां पादस्य शादौ शस्प्रत्यये
[ हैम-शब्दानुशासनस्य
पद् स्यात् । पच्छो गायत्रीं शंसति ।
ऋच इति किम् ?
पादशः श्लोकं वक्ति ।
द्विःशपाठात् स्यादिशसि न स्यात्,
ऋचः पादान् पश्य ।। ९७ ।।
शब्द - निष्क-- घोष - मिश्रे वा । ३ । २ । ९८ ।
शब्दादौ उत्तरपदे
पादस्य
पद्
वा स्यात् ।
पच्छब्द:- पादशब्दः । पनिष्कः - पादनिष्कः ।