________________
स्वोपज्ञ - लघुवृत्ति: ]
हृल्लासः, हृल्लेखः,
हार्दम्, हृद्यः ॥ ९४ ॥
पद: पादस्याऽज्याऽऽति-गो-पहते
। ३ । २ । ९५ ।
पादस्य
अज्यादौ
उत्तरपदे
पदाजि:, पदातिः,
पदः स्यात् ।
पदगः, पदोपहतः ॥ ९५॥
हिम-हति काषि-ये पद् । ३ । २ । ९६ ।
हिमादौ उत्तरपदे ये च प्रत्यये
पादस्य
पद्धिमम्, पद्धतिः,
[ ५१५
पद् स्यात् ।
पत्काषी, पद्याः शर्कराः ॥ ९६ ॥