SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५१४ ] अन - शीति बहुब्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥ ९२ ॥ चत्वारिंशदादौ वा । ३ । २ । ९३ । । द्वि-य-ष्टानां प्राक्शतात् हैम-शब्दानुशासनस्य यथासंख्यं चत्वारिंशदादौ उत्तरपदे द्वा-त्रयोऽष्टा वा स्युः, अन - शीति बहुव्रीहौ । द्वाचत्वारिंशत् - द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् - त्रिचत्वारिंशत् । अष्टाचत्वारिंशत्-अष्टचत्वारिंशत् ॥९३॥ हृदयस्य हृत्, लास-लेखाऽण- ये । ३ । २ । ९४ । अस्य लास - लेखयोरुत्तरपदयोः अणि ये च प्रत्यये हृत् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy