________________
५१४ ]
अन - शीति बहुब्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥ ९२ ॥
चत्वारिंशदादौ वा । ३ । २ । ९३ ।
।
द्वि-य-ष्टानां
प्राक्शतात्
हैम-शब्दानुशासनस्य
यथासंख्यं
चत्वारिंशदादौ उत्तरपदे
द्वा-त्रयोऽष्टा
वा स्युः,
अन - शीति बहुव्रीहौ । द्वाचत्वारिंशत् - द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् - त्रिचत्वारिंशत् । अष्टाचत्वारिंशत्-अष्टचत्वारिंशत् ॥९३॥
हृदयस्य हृत्, लास-लेखाऽण- ये
। ३ । २ । ९४ ।
अस्य लास - लेखयोरुत्तरपदयोः
अणि ये च प्रत्यये हृत् स्यात् ।