________________
-
-
स्वीपक्ष-लघुवृत्तिः ] कृतदीर्घत्वादयो
निपात्यन्ते । . एकादश, षोडश, षट्दन्ता अस्य षोडन,
पोढा, षड्ढा ॥ ९१॥ द्विश्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक्शताद् अन--शीतिबहुब्रोहौ । ३ । २ । ९२ । एषां यथासंख्यं एते प्राक्शतात्
संख्यायां उत्तरपदे स्युः,
नत्वशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः,
अष्टात्रिंशत् । प्राक्शतादिति किम् ? द्विशतम् , त्रिशतम् ,
अष्टसहस्रम् ।