________________
स्वापा-लघुवृत्तिः ।
पद्घोषः-पादघोषः ।
पन्मिश्रः-पादमिश्रः ॥९८॥ नस् नासिकायाः तः-क्षुद्रे
।३।२। ९९ । नासिकायाः तस्प्रत्यये क्षुद्रे चोत्तरपदे नस् स्यात् ।
. नस्तः, नाक्षुद्रः ॥ ९९ ॥ येऽ-वर्णे ।३।२।१०० । नासिकायाः __य प्रत्यये वर्णादन्यत्रार्थे
नस् स्यात् ।
नस्यम् । य इति किम् ?
नासिक्यं पुरम । अ-वर्ण इति किम् ?
. नासिक्यो वर्णः ॥ १०० ।।