________________
५१८
। हैम-शब्दानुशासनस्य शिरसः शीर्षन् । ३।२। १०१ । शिरसो ये प्रत्यये
शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव ?
शिरस्तः, शिरस्यति ॥ १०१ ॥ केशे वा ।३।२।१०३ । शिरसः केशविषये ये प्रत्यये
___ शीर्षन् वा स्यात् । शीर्षण्याः-शिरस्याः केशाः ॥ १०२ ॥ शीर्षः स्वरे तद्धिते ।३२। १०३ । शिरसः स्वरादौ तद्धिते ' शीर्षः स्यात् । हास्तिशीषिः, शीर्षिकः ॥ १०३ ।