SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: ( ५१९ उदकस्यादः पेषं-धि-वास-वाहने ।३। । १०४ । उदकस्य पेषमादौ उत्तरपदे उदः स्यात् । उदपेष पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः ॥ १०४॥ वैकव्यञ्जने पूर्ये ।३।२ । १०५ । उदकस्याऽसंयुक्तव्यञ्जनादौ पूर्यमरणार्थे उत्तरपदे उदो वा स्यात् । उदकुम्भः-उदककुम्भः । व्यञ्जन इति किम ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम ? उदकदेशः ॥ १०५॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy