________________
स्वोपक्ष-लघुवृत्ति:
( ५१९ उदकस्यादः पेषं-धि-वास-वाहने
।३। । १०४ । उदकस्य पेषमादौ उत्तरपदे
उदः स्यात् । उदपेष पिनष्टि, उदधिर्घटः,
उदवासः,
उदवाहनः ॥ १०४॥ वैकव्यञ्जने पूर्ये ।३।२ । १०५ । उदकस्याऽसंयुक्तव्यञ्जनादौ
पूर्यमरणार्थे उत्तरपदे उदो वा स्यात् ।
उदकुम्भः-उदककुम्भः । व्यञ्जन इति किम ?
उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम ?
उदकदेशः ॥ १०५॥