________________
-
५०। [ हैम-शब्दानुशासनस्यै
मन्थौ-दन-सक्तु-बिन्दु-बनभार--हार--बीवध-गाहे वा
।३।२ । १०६ । एकूत्तरपदेषु उदकस्य
उदो वा स्यात् । उदमन्थ:-उदकमन्थः । उदौदन:-उदकौदनः ।
उदसक्तुः उदकसक्तुः । उदबिन्दु -उदकबिन्दुः । उदवज्रः-उदकवज्रः ।
उदभार:-उदकभारः । उदहार:-उदकहारः । उदवीवधः-उदकवीवधः ।
उदगाहः-उदकगाहः ॥१०६ ॥ नाम्न्युत्तरपदस्य च ।३।२। १०७ ।
३