SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुति: ] कुण्डानि । स्वरात् इति किम् ? चत्वारि ॥६५॥ धुटां प्राक् । १ । ४ । ६६ । स्वरात् परा या धुटजातिः तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्तः स्यात् । पयांसि, अतिजरांसि, काष्टतसि । स्वरात् इत्येव ? गोमन्ति ॥६६॥ र्लोवा । १ । ४।६७। रलाभ्याम् परा या धुजातिः तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy