________________
स्वोपश-लघुति: ]
कुण्डानि ।
स्वरात् इति किम् ? चत्वारि ॥६५॥ धुटां प्राक् । १ । ४ । ६६ । स्वरात् परा या धुटजातिः तदन्तस्य नपुंसकस्य
शौ परे धुड्भ्य एव प्राग् नोऽन्तः स्यात् । पयांसि, अतिजरांसि, काष्टतसि । स्वरात् इत्येव ? गोमन्ति ॥६६॥
र्लोवा । १ । ४।६७। रलाभ्याम् परा या धुजातिः तदन्तस्य नपुंसकस्य
शौ परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् ।