SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११४ ] बहू, बहूर्जि । सुवलिङ्ग, सुवलिंग | र्ल इति किम् ? काष्टति । घुटाम् इत्येव ? फुलि ॥६७॥ घुटि । १ । ४ । ६८ । निमित्तविशेषोपादानं विना आपादपरिसमाप्तेः यत् कार्यं वक्ष्यते, तद् [ हैम-शब्दानुशासनस्य घुटि वेदितव्यम् ॥ ६८ ॥ अचः । १ । ४ । ६९ । अञ्चतेर्धातोः धुडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ्, अतिप्राङ्, प्राञ्चौ, प्राञ्चि कुलानि ॥ ६९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy