________________
११४ ]
बहू, बहूर्जि । सुवलिङ्ग, सुवलिंग | र्ल इति किम् ? काष्टति । घुटाम् इत्येव ? फुलि ॥६७॥
घुटि । १ । ४ । ६८ ।
निमित्तविशेषोपादानं विना आपादपरिसमाप्तेः यत् कार्यं वक्ष्यते,
तद्
[ हैम-शब्दानुशासनस्य
घुटि वेदितव्यम् ॥ ६८ ॥
अचः । १ । ४ । ६९ ।
अञ्चतेर्धातोः
धुडन्तस्य
धुटः प्राक्
नोऽन्तो घुटि स्यात् ।
प्राङ्, अतिप्राङ्, प्राञ्चौ,
प्राञ्चि कुलानि ॥ ६९ ॥