SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] [ ११५ SI.MARAHARIYAR ऋदुदितः । १ । ४ । ७०। ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक __ स्वरात् परो नोऽन्तः स्यात् । कुर्वन् , विद्वान् , गोमान् । घुटीत्येव ? गोमता ॥ ७० ॥ युञोऽसमासे । १।४। ७१ । "युजंपी योगे" इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक नोऽन्तः स्यात् । युङ्, युजौ, युञि कुलानि, बहुयुङ् । असमास इति किम् ? अश्वयुक् । युन इति किम् ? "युजिंच समाधौ" युजमापन्ना मुनयः ॥ ७१ ॥ अनडुहः सौ । १। ४ । ७२ । अनहो धुडन्तस्य धुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वान् , प्रियाऽनड्वान् ॥७२॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy