________________
स्वोपक्ष-लघुवृत्तिः ]
[ ११५
SI.MARAHARIYAR
ऋदुदितः । १ । ४ । ७०। ऋदुदितो धुडन्तस्य
घुटि परे धुटः प्राक __ स्वरात् परो नोऽन्तः स्यात् । कुर्वन् , विद्वान् , गोमान् ।
घुटीत्येव ? गोमता ॥ ७० ॥ युञोऽसमासे । १।४। ७१ । "युजंपी योगे" इत्यस्याऽसमासे धुडन्तस्य
धुटः प्राक नोऽन्तः स्यात् । युङ्, युजौ, युञि कुलानि, बहुयुङ् ।
असमास इति किम् ? अश्वयुक् । युन इति किम् ? "युजिंच समाधौ"
युजमापन्ना मुनयः ॥ ७१ ॥ अनडुहः सौ । १। ४ । ७२ । अनहो धुडन्तस्य धुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वान् , प्रियाऽनड्वान् ॥७२॥