SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १६) [हैम-शब्दानुशासनस्य पुंसोः पुमन्स् । १।४।७३। पुंसः पुमन्स् घुटि स्यात् । पुमान् , पुमांसौ, पुमांसः । ___ प्रियपुमान् , प्रियपुमांसि ॥७३॥ ओत औः । १।४।७४। ओतो घुटि परे औः स्यात् । गौः, गावौः । द्यौः, द्यावौ। प्रियद्यावी । ___ ओत इति किम् ? चित्रगुः ॥७४॥ आ अम्-शसोऽता । १।४।७५ । ओतः अम्-शसोः अता सह आः स्यात् । गाम् , सुगाम् , गाः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy