________________
१६)
[हैम-शब्दानुशासनस्य
पुंसोः पुमन्स् । १।४।७३। पुंसः पुमन्स् घुटि स्यात् ।
पुमान् , पुमांसौ, पुमांसः । ___ प्रियपुमान् , प्रियपुमांसि ॥७३॥
ओत औः । १।४।७४। ओतो घुटि परे
औः स्यात् । गौः, गावौः ।
द्यौः, द्यावौ। प्रियद्यावी । ___ ओत इति किम् ? चित्रगुः ॥७४॥ आ अम्-शसोऽता । १।४।७५ ।
ओतः
अम्-शसोः अता सह
आः स्यात् । गाम् , सुगाम् , गाः ।