________________
११२ ।
[ हैम-शब्दानुशासनस्य
दघ्ना, अतिदध्ना । अस्थना, अत्यस्थना । सक्थना, अतिसक्थना |
अक्षणा, अत्यक्ष्णा ॥ ६३ ॥
अनाम्स्वरे नोऽन्तः । १ । ४ । ६४ ।
नाम्यन्तस्य नपुंसकस्य आमवजे स्यादौ स्वरे परे नोऽन्तः स्यात् ।
वारिणी, वारिणः ।
कर्तुनी, कर्तृणः । प्रियतिसृणः ।
अनाम् इति किम् ? वारीणाम् । स्वर इति किम् ! हे वारे ! स्यादावित्येव ? तौम्बुवं चूर्णम् ॥ ६४ ॥ स्वराच्छौ । १ । ४ । ६५ ।
शौ परे स्वरान्तात् नपुंसकात् परो नोऽन्तः स्यात् ।