________________
स्वोपक्ष-लघुवृत्तिः ।
वाऽन्यतः पुमांष्टादौ स्वरे । १।४।६२। अन्यतो विशेष्यवशात् नपुंसको नाम्यन्तः
टादौ स्वरे परे पुंवत् वा स्यात् । ग्रामण्या-ग्रामणिना कुलेन,
कों:-कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले । नपुंसक इत्येव ?
कल्याण्यै स्त्रियै ॥ ६२ ॥ दध्यस्थिसक्थ्यदणोऽन्तस्याऽन् ।१।४।६३॥ एषां नपुंसकानां नाम्यन्तानाम
अन्तस्य टादौ स्वरे परे
अन् स्यात् ।