________________
५४0]
हैम-शब्दानुशासनस्य
, यथासंख्य
__इत्-की-रुपौ स्याताम् ।
ईटक
ईदृश
ईदृक्षः ।
कीहक्र
कीदृशः,
कीदृक्षः ॥ १५३ ॥ अ-नञः क्तवो यप् । ३।२। १५४ । नोऽन्यस्मात्
अव्ययात् पूर्वपदात् परं यत् उत्तरपदं
तद वयवस्य
क्वो
यप् स्यात् । ..
प्रकृत्य । अ-नत्र इति किम् ?
अ-कृत्वा, परमकृत्वा ।