________________
स्वोपा- लघुवृत्तिः
उत्तरपदस्य इत्येव ?
.. अलङ्कृत्वा ॥ १५४ ॥ पृषोदरादयः । ३ । २ । १५५ । एते साधवः स्युः । - पृषोदरः बलाहकः ॥ १५५ ॥ वा अवा-ऽप्योः तनि-क्री-धाग नहोर्च-पी...। ३ । २ । १५६ ।
अवस्य-उपसर्गस्य ..... तनि-क्रियोरपेश्च.
धाग्-नहोःयथाऽसंख्यं
व-पी
__वा स्याताम् । वतंसः, अवतंसः ।
वक्रयः, अवक्रयः ।
.