________________
७८)
[ हैम-शब्दानुशासनस्य वाऽहर्पत्यादयः । १ । ३ । ५८ । अहर्पत्यादयो यथायोग अ-कृतविसर्गाः
कृतोत्वाऽभावाश्च वा स्युः । अहर्पतिः, अहःपतिः ।
गीपतिः, गी:पतिः । प्रचेता राजन् , प्रचेतो राजन् ॥ ५८ ॥
शिट्याद्यस्य द्वितीयो वा । १ । ३ । ५९ ।
प्रथमस्य शिटि परे
द्वितीयो वा स्यात् । ख्षीरम् , क्षीरम् ।
____ अफसराः, अप्सराः ॥ ५९ ॥