________________
स्वीपक्ष-लघुवृत्ति: 1
। ७९
-
-
-
तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे
च-टवौं । १।३।६०। तवर्गस्य
श-चवर्गाभ्यां ___प-टवर्गाभ्यां च योगे यथासङ्ख्यं
चवर्ग-टवौं स्याताम् । तच्शेते, भवाञ्शेते, तचारु तजकारण, पेष्टा, पूष्णः, तट्टकारः तण्णकारेण,
ईट्टे ॥६० ॥