________________
cs ;
[ हैम शब्दानुशासनस्य
सस्य श-षौ । १।३।६१। सस्य श्ववर्ग-ष्टवर्गाभ्यां योगे यथासङ्ख्यं
श-पौ स्याताम् । चवर्गेण
श्च्योतति, वृश्चति । षेण:
दोष्षु । टवर्गेण
पाक्षि ।। ६१ ॥
न शात् । १।३। ६२ । शात् परस्य तवर्गस्य चवर्गों न स्यात् ।
अनाति, प्रश्नः ॥ ६२ ॥