________________
D
स्वोपक्ष-लघुवृत्तिः]
[ पदान्तादृवर्गादनाम्नगरीनवतेः ।१।३।६३। पदान्तस्थात् टवर्गात् परस्य
नाम्-नगरी-नवति-वर्जस्य
-
तवर्गस्य
सस्य च टवर्ग-पौ
न स्याताम् । षनयं, षण्नयाः, षट्सु । ___ अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः ॥ ६३ ॥ पि तवर्गस्य । १ । ३ । ६४ ।
पदान्तस्थस्य तवर्गस्य
षे परे टवर्गों न स्यात् । तीर्थकृत् षोडशः शान्तिः ॥ ६४॥