SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ MB उदानशा ३६० [ हैम-शब्दानुशासनस्य यादेौणस्या-ऽक्विपस्तद्धितलुक्या गोणी-सूच्योः । । ४ । ९५। ड्यादेः प्रत्ययस्य गौणस्य अ-क्विवन्तस्य तद्धितलुकि लुक् स्यात् , न तु गोणी-सूच्योः । सप्तकुमारः, पश्चन्द्रः, . पञ्चयुवा, द्विपङ्गः, । गौणस्येति किम् ? ___अवन्ती । अ-विप इति किम् ? पञ्चकुमारी । अ-गोणी-सूच्योः इति किम् ? . पञ्चगोणिः, दशसूचिः ॥ ९५ ॥ गोश्चान्ते ह्रस्वोऽनंशिसमासेयो बहुव्रीहौ । २ । ४ । ९६ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy