________________
MB
उदानशा
३६०
[ हैम-शब्दानुशासनस्य यादेौणस्या-ऽक्विपस्तद्धितलुक्या गोणी-सूच्योः । । ४ । ९५। ड्यादेः प्रत्ययस्य गौणस्य अ-क्विवन्तस्य
तद्धितलुकि लुक् स्यात् , न तु गोणी-सूच्योः ।
सप्तकुमारः, पश्चन्द्रः, . पञ्चयुवा, द्विपङ्गः, । गौणस्येति किम् ?
___अवन्ती । अ-विप इति किम् ?
पञ्चकुमारी । अ-गोणी-सूच्योः इति किम् ? .
पञ्चगोणिः, दशसूचिः ॥ ९५ ॥ गोश्चान्ते ह्रस्वोऽनंशिसमासेयो
बहुव्रीहौ । २ । ४ । ९६ ।