________________
.
.
स्वोपक्ष-लघुवृत्तिः गौणस्य अ-क्षिपो
गोः याद्यन्तस्य च अन्ते वर्तमानस्य
ह्रस्वः स्यात् । न चेदसौ अंशिसमासान्त.:- इयस्वन्त-बहुव्रीह्यन्तो वा । चित्रगुः, निष्कौशाम्बिः, __अतिखट्वः, अतिब्रह्मबन्धुः । गौणस्य इत्येव ?
सुगौः, राजकुमारी । अ-क्विप इत्येव ?
प्रियगौः, प्रियकुमारी चैत्रः । गोश्व इति किम् ?
अतितन्त्रीः । अन्त इति किम् ? गोकुलम् , कुमारीप्रियः,
कन्यापुरम् ।