SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ . . स्वोपक्ष-लघुवृत्तिः गौणस्य अ-क्षिपो गोः याद्यन्तस्य च अन्ते वर्तमानस्य ह्रस्वः स्यात् । न चेदसौ अंशिसमासान्त.:- इयस्वन्त-बहुव्रीह्यन्तो वा । चित्रगुः, निष्कौशाम्बिः, __अतिखट्वः, अतिब्रह्मबन्धुः । गौणस्य इत्येव ? सुगौः, राजकुमारी । अ-क्विप इत्येव ? प्रियगौः, प्रियकुमारी चैत्रः । गोश्व इति किम् ? अतितन्त्रीः । अन्त इति किम् ? गोकुलम् , कुमारीप्रियः, कन्यापुरम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy