________________
४१८]
[हैम-शब्दानुशासनस्य
-
-
तृप्तार्थ-पूरणा-व्यया-ऽतृश
शत्रा-नशा ।३।१।८५। तृप्ताथै ः पूरणप्रत्ययान्तैः
अव्ययैः
___अतृशन्तैः
शवन्तः
।
আনহাল
पष्ठ्यन्तं न समस्यते । फलानां तृप्तः, तीर्थकृतां षोडशः,
राज्ञः साक्षात् , रामस्य द्विषन् ,
चैत्रस्य पचन् ,
मैत्रस्य पचमानः ॥ ८५॥ ज्ञाने-च्छा-ऽर्चाऽर्था-ऽऽधारक्तेन
।३।१। ८६ ।