________________
स्वीपक्ष-लघुवृत्ति: ] परोक्षायां तु व्युक्तौ सत्यां
आदेः पूर्वस्यैव । निषीदति, विषापद्यते, व्यपीदत् । परोक्षायां त्वादेरेव ? निषसाद । अ-प्रतेरिति किम् ?
प्रतिसीदति ॥४४॥ स्वञश्च । २।३।४५ । उपसर्गस्थात् नाम्यादेः परस्य स्वजः सो द्वित्वेऽप्यट्यपि
ष् स्यातू , ___ परोक्षायां त्वादेरेव । अभिष्वजते, अभिषिष्वक्षते,
प्रत्यष्वजत् , परिषस्ववजे ॥ ४५ ॥ परि-नि-वेः सेवः । २।३। ४६ । पर्याधुपसर्गस्थात् नाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यस्यपि
ष् स्यात् ।