SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] शब्द: कर्म्म= =क्रिया व्याप्यञ्च [ १९१ येषां ते= शब्दकमणिः । नित्यं न विद्यते कर्म येषां ते= नित्याsकर्माणः । गत्यर्थ - बोधार्थी- हारार्थानां शब्दकर्मणां नित्याsकर्मणाञ्च नी - खाद्य-दि-ह्वा - शब्दाय - क्रन्दिवजनां धातूनां अणिकर्त्ता स णौ सति कर्म स्यात् । गमयति चैत्र ग्रामम्, बोधयति शिष्यं धम्म्, भोजयति बहुमोदनम्, जल्पयति मंत्र द्रव्यम् . अध्यापयति बटुं वेदम्, शाययति मैत्र' चैत्रः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy