________________
स्वोपज्ञ - लघुवृत्ति: ]
शब्द: कर्म्म=
=क्रिया व्याप्यञ्च
[ १९१
येषां ते= शब्दकमणिः । नित्यं न विद्यते कर्म येषां ते= नित्याsकर्माणः ।
गत्यर्थ - बोधार्थी- हारार्थानां शब्दकर्मणां नित्याsकर्मणाञ्च
नी - खाद्य-दि-ह्वा - शब्दाय - क्रन्दिवजनां धातूनां अणिकर्त्ता स णौ सति कर्म स्यात् ।
गमयति चैत्र ग्रामम्, बोधयति शिष्यं धम्म्, भोजयति बहुमोदनम्,
जल्पयति मंत्र द्रव्यम् . अध्यापयति बटुं वेदम्,
शाययति मैत्र' चैत्रः ।