________________
स्वोपक्षलघुवृत्ति:]
तदन्तं पदम् । १ । १ । २० । स्याद्यन्तं त्याद्यन्तं च
पदं स्यात् । धर्मो वः स्वं ददाति,
नः (ददाति) शास्त्रम् ॥ २० ॥ नाम सिदयव्यञ्जने । १।१ । २१ । सिति प्रत्यये
यव व्यञ्जनादौ च परे पूर्व नाम
पदं स्यात् । भवदीयः, पयोभ्याम् । अय् इति किम् ?
वाच्यति ॥ २१॥ ___ नं क्ये । १ । १। २२ । 'क्ये' इति क्यन्-क्या-क्यक्षां
ग्रहणम् ।