________________
१६ ]
[ हैमशब्दानुशासनस्य
नान्तं नाम
क्ये परे
___ पदं स्यात् । राजीयति, राजायते, चर्मायति ॥ २२ ॥ न स्तं मत्वर्थे । १ । १ । २३ । सान्तं तान्तं च
नाम __मत्वर्थे परे
पदं न स्यात् ।
यशस्वी, तडित्वान् ॥ २३ ॥ मनु-नभो-ऽङ्गिरो वति ।१।१।२४। एतानि पति परे
पदं न स्युः । मनुष्वत् , नभस्वत्,
अािवन ॥२४॥