________________
स्वोपक्षलघुवृत्ति ]
वृत्त्यन्तोऽसषे । १ । १ । २५ । परार्थाभिधायी समासादिः वृत्तिः । तस्या अन्तः-अवसानं
पदं न स्यात्, असणे,
सस्य तु षत्वे पदमेव । परमदिवौ, बहुदण्डिनौ असष इति किम् ?
दधिसेक् ॥ २५ ॥ सविशेषेणमाख्यातं वाक्यम् । १।१।२६। प्रयुज्यमानः अप्रयुज्यमानैर्वा
विशेषणैः सहित प्रयुज्यमानं अप्रयुज्यमानं वा
आख्यातं वाक्यं स्यात् ।