________________
-
-
१८ ]
[ हैमशब्दानुशासनस्य धर्मों वो रक्षतु, लुनीहि ३ पृथुकाश्च खाद,
शीलं ते स्वम् ॥ २६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७। धातु
विभक्त्यन्त___वाक्य वर्जम्अर्थवच्छब्दरूपं
. नाम स्यात् । वृक्षः, स्वः, धवश्व । अधातुविभक्तिवाक्यमिति किम् ?
अहन् , वृक्षान् , साधुधर्मं ब्रूते ॥ २७॥
शिघुट । १।१ । २८ । जस्शसादेशः शिः
घुट् स्यात् । पद्मानि तिष्ठन्ति, पश्य वा ॥ २८ ॥