________________
: १४ ]
स्यादीनां प्रत्ययानां त्रयी त्रयी
प्रथमा
द्वितीया
यथासङ्ख्यं
तृतीया
[ हैमशब्दानुशासनस्थ
सेः तिवश्व
चतुर्थी
सप्तमी च
पञ्चमी षष्ठी
स्यात् ॥ १८ ॥
स्त्यादिर्विभक्तिः । १ । १ । १९ ।
'सू' इति च 'ति' इति च
उत्सृष्टानुबन्धस्य
ग्रहणम् ।
स्यादयः तिवादयश्च सुपू - स्यामहीपर्यन्ता
विभक्तयः स्युः ॥ १९ ॥