________________
स्वीपक्ष-लघुपत्तिः ]
[ २७३
प्रष्ठोऽग्रगे । २।३। ३२ । प्रात् स्थस्य सः षः स्यात् , अग्रगामिन्यर्थे ।
__ प्रष्ठोऽग्रगः ॥ ३२॥ भीरुष्ठानादयः । २ । ३ । ३३ ।।
समासे
कृतषत्वाः
साधवः स्युः । भीरुष्ठानम् , अङ्गुलिषङ्गः ॥३३॥ हस्वान्नाम्नस्ति । २।३ । ३४ । नाम्नो विहिते तादौ प्रत्यये ह्रस्वान्नामिनः परस्य
सः ष स्यात् । सप्पिष्टा, वपुष्टमम् । नामिन इत्येव ? तेजस्ता ॥ ३४ ॥