________________
स्वोपज्ञ - लघुवृत्ति: ]
प्रावनद्धम् रोषभीममुखेन । अनाडीति किम् ? प्राणद्धम् ।
अतद्धित इति किम् ?
आर्द्रगोमयेण ॥ ९३ ॥
हनो धि । २ । ३ । ९४ ।
हन्तेन
घिनिमित्त कार्यिणोरन्तरे सति
णू न स्यात् ।
[ ૨૦૭
शत्रुघ्नः ।। ९४ ।।
नृतेर्यङि । २ । ६ । २५ ।
नृतेन यविषये
ण् न स्यात् । नरीनृत्यते, नरिनर्त्ति । यङीति किम् ?
हरिणर्ची नाम कश्चित् ॥ ९५ ॥ क्षुनादीनाम् । २ । ३ । ९३ ।