________________
३०८ ।
[ हैम-शब्दानुशासनस्य
-
-
एषां
नो ण्
न स्यात् ।
शुभमाति, आचार्यानी ॥९६॥ पाठे धात्वादेणों नः ।।३। ९७ । पाठे धात्वादेः णो नः स्यात् ।
नयति । पाठ इति किम् ?
___णकारीयति । आदेः इति किम् ?
रणति ॥ ९७ ॥ षः सो-ऽष्टयैष्ठित्र-स्वष्कः -- | २।३।९८ । पाठे धात्वादेः
षः सः स्यात् , न तु ष्टयै-ष्ठिव-वष्कां
सम्बन्धी स्यात् ।