________________
३०६ ]
[ हैम-शब्दानुशासनस्य
-
देशेऽर्थे
ण् न स्यात् । अन्तरयनोऽन्तर्हननो वा देशः । देश इति किम् ?
अन्तरयणम् , अन्तर्हण्यते ॥९१॥ षात् पदे ।। ३ ९२। पदे परतो यः पः
ततः परस्य
. नो ण न स्यात् । सप्पिष्पानम् । पद इति किम् ?
सर्पिष्केण ॥ ९२ ॥ पदेऽन्तरेऽना-य-तद्धिते ।।३।९३। आङन्तं तद्धितान्तं च मुक्त्वा अन्यस्मिन् पदे निमित्तकार्यिणोरन्तरे
नो णू स्यात् ।
२