SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०६ ] [ हैम-शब्दानुशासनस्य - देशेऽर्थे ण् न स्यात् । अन्तरयनोऽन्तर्हननो वा देशः । देश इति किम् ? अन्तरयणम् , अन्तर्हण्यते ॥९१॥ षात् पदे ।। ३ ९२। पदे परतो यः पः ततः परस्य . नो ण न स्यात् । सप्पिष्पानम् । पद इति किम् ? सर्पिष्केण ॥ ९२ ॥ पदेऽन्तरेऽना-य-तद्धिते ।।३।९३। आङन्तं तद्धितान्तं च मुक्त्वा अन्यस्मिन् पदे निमित्तकार्यिणोरन्तरे नो णू स्यात् । २
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy