________________
-
-
३९२
दानुशासनस्य समीपे । ३ । १ । ३५। समीपार्थे अनुः
समीपिवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् ।
अनुवनं अशनिर्गता ॥ ३५ ॥ तिष्ठग्वित्यादयः । ३ । १ । ३६ । एते समासा. अव्ययीभावाः स्युः,
यथायोग अन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गु कालः,
अधोनाभं हतः ॥ ३६॥ नित्यं प्रतिनाऽस्पे । ३ । १ । ३७ । अल्पार्थन प्रतिना
नाम
नित्यं समासोऽव्ययी
भावः स्यात्