SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुत्तिः ] लक्षणं-चिह्नम् । तद्वाचिनाऽऽभिमुख्याथौ अभि-प्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? त्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव ? अभ्यङ्का गावः ॥३३॥ दैर्येऽनुः । ३ । १ । ३४ । दैये आयामविषये यल्लक्षणं तद्वाचिना __ पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । ___ अनुगङ्गं वाराणसी। दैर्ध्य इति किम् ? वृक्षमनु विद्युत् ॥ ३४॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy