SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९० ] [ हैम-शब्दानुशासनस्य नाम्ना पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद् दत्तम् तावद् भुक्तम् ॥ ३१॥ पर्यपाऽऽङ्-बहिरच् पञ्जम्या । ३।१ । ३२ । एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये ___ समासोऽव्ययीभावः । परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहि मम् , प्राग् ग्रामम् । पञ्चम्येति किम् ? ___ परिवृक्षं विद्युत् ॥ ३२ ॥ लक्षणेनाभि-प्रत्याभिमुख्ये ।३।१।३३।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy