________________
३९० ]
[ हैम-शब्दानुशासनस्य नाम्ना पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् ।
यावदमत्रं भोजय । इयत्त्व इति किम् ?
यावद् दत्तम् तावद् भुक्तम् ॥ ३१॥ पर्यपाऽऽङ्-बहिरच् पञ्जम्या
। ३।१ । ३२ । एतानि पञ्चम्यन्तेन
पूर्वपदार्थे वाच्ये
___ समासोऽव्ययीभावः । परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहि मम् ,
प्राग् ग्रामम् । पञ्चम्येति किम् ?
___ परिवृक्षं विद्युत् ॥ ३२ ॥ लक्षणेनाभि-प्रत्याभिमुख्ये ।३।१।३३।