SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति: ] एकमुनि व्याकरणस्य, सप्तकाश राज्यस्य । पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् ॥ २९ ॥ पारे - मध्ये - s - ऽन्तः षष्ठया वा । ३ । १ । ३० । एतानि षष्ठ्यन्तेन पूर्वपदार्थो समासो-व्ययीभावो | ३८९ वा स्युः । नाम पारेगङ्गम्, मध्येगङ्गम्, अग्रेवणम्, अन्तर्गिरि, पक्षे गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः ॥ ३० ॥ यावदियत्त्वे । ३ । १ । ३१ । इयच्चे = अवधारणे गम्ये यावदिति
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy