SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुत्ति: - शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥ ३७॥ सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ । ३ । १ । ३८ । सख्यावाचि अक्ष-शलाके च चूतविषयया अन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् । एकपरि, अक्षपरि, शलाकापरि. एकनाक्षेण शलाकया वा न तथा वृत्तं यथा पूर्व जय इत्पर्थः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy