________________
स्वोपज्ञ-लघुत्ति:
-
शाकप्रति । अल्प इति किम् ?
वृक्षं प्रति विद्युत् ॥ ३७॥ सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ । ३ । १ । ३८ । सख्यावाचि अक्ष-शलाके च
चूतविषयया अन्यथावृत्तौ वर्तमानेन परिणा सह
नित्यं समासोऽव्ययीभावः स्यात् । एकपरि, अक्षपरि,
शलाकापरि. एकनाक्षेण शलाकया वा न तथा वृत्तं
यथा पूर्व जय इत्पर्थः ।