SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९४ [हैम-शब्दानुशासनस्य सङ्ख्यादीति किम् ? पाशकेन न तथावृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथावृत्तम् ॥ ३८॥ विभक्ति-समीप-समृद्धिव्यूद्धयर्थाभावाऽत्ययाऽसंप्रतिपश्चात्-क्रम-ख्याति-युगपत्सहक्-सम्पत्-साकल्या-न्तेऽव्ययम् ।३ । १ । ३९ । एषु अर्थेषु वर्तमान अव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः विभक्त्यर्थः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy