________________
स्वोपक्षलघुवृत्तिः ]
त थ द ध, प फ ब भ,
श स ह ॥ ११ ॥ पञ्चको वर्गः । १।१ । १२ । कादिषु वर्णेषु ___यो यः
पञ्चसङ्ख्यापरिमाणो वर्णः
वर्गः स्यात् ।
क ख ग घ ङ, - च छ ज झ ञ, ट ठ ड ढ ण,
त थ द ध न, प फ ब भ म ॥ १२ ॥ आद्य-द्वितीय-श-ष-सा अघोषाः।१।१।१३।
वर्गाणां आध-द्वितीया वर्णाः .. शषसाच अघोषाः स्युः ।