________________
૨૦૨ ]
स्युक्तं कृता । ३ । १ । ४९ ।
कृत्प्रत्यय विधायके सूत्रे इस्यन्तनाम्नोक्तं
[ हैम-शब्दानुशासनस्य
दाना
नित्यं समासस्तत्पुरुषः स्यात् ।
कुम्भकारः ।
ङस्युक्तमिति किम् ?
कृतेति किम् ?
अलङ्कृत्वा ।
धर्मों वो रक्षतु ॥ ४९ ॥
तृतीयोक्तं वा । ३ | १ | ५० |
'दंशेस्तृतीयया'
इत्यतो
तृतीयोक्तं नाम तत् कृदन्तेन वा
यत्
समासस्तत्पुरुषः स्यात् । मूलको पदंशम् - मूलकेनोपदेशं
भुङ्क्ते ।। ५० ।।