________________
स्वोपज्ञ - लघुवृत्ति: ।
प्राचार्यः, समर्थः ।
२६
अतिखट्वः, उद्वेल:, अवकोकिलः,
परिवीत् पर्यध्ययनः ।
उत्सग्रामः, निष्कौशाम्बिः,
अपशाखः,
बाहुलकात् षष्ट्याऽपि,
अन्तर्गार्ग्यः ।
गताद्यर्था इति किम् ? वृक्षं परि विद्युत् ।
अन्य इत्येव ?
[ ४०१
प्राचार्यको देशः ॥ ४७ ॥
अव्ययं प्रवृद्धादिभिः । ३ । १ । ४८ ।
अव्ययं
प्रवृद्धादिभिः सह
नित्यं स्तमासस्तत्पुरुषः स्यात् । पुनःप्रवृद्धम् अन्तर्भूतः ॥ ४८ ॥